Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 12
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - पथ्यापङ्क्तिः सूक्तम् - गर्भदोषनिवारण सूक्त

    ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः। अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥

    स्वर सहित पद पाठ

    ये । सूर्य॑म् । न । तिति॑क्ष‍न्ते । आ॒ऽतप॑न्तम् । अ॒मुम् । दि॒व: । अ॒राया॑न् । ब॒स्त॒ऽवा॒सिन॑: । दु॒:ऽगन्धी॑न् । लोहि॑तऽआस्यान् । मक॑कान् । ना॒श॒या॒म॒सि॒ ॥६.१२॥


    स्वर रहित मन्त्र

    ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः। अरायान्बस्तवासिनो दुर्गन्धींल्लोहितास्यान्मककान्नाशयामसि ॥

    स्वर रहित पद पाठ

    ये । सूर्यम् । न । तितिक्ष‍न्ते । आऽतपन्तम् । अमुम् । दिव: । अरायान् । बस्तऽवासिन: । दु:ऽगन्धीन् । लोहितऽआस्यान् । मककान् । नाशयामसि ॥६.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 12

    Translation -
    All those who cannot bear the Sun who warms us yonder from the sky, and hide themselves at night, penniless, wretched people, who dress themselves in goat’s skin, malodorous, with bloody mouths, such characterless persons, we drive away.

    इस भाष्य को एडिट करें
    Top