अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 7
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च। ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ॥
स्वर सहित पद पाठय: । त्वा॒ । स्वप्ने॑ । नि॒ऽपद्य॑ते । भ्राता॑ । भू॒त्वा । पि॒ताऽइ॑व । च॒ । ब॒ज: । तान् । स॒ह॒ता॒म् । इ॒त: । क्ली॒बऽरू॑पान् । ति॒री॒टिन॑: ॥६.७॥
स्वर रहित मन्त्र
यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च। बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥
स्वर रहित पद पाठय: । त्वा । स्वप्ने । निऽपद्यते । भ्राता । भूत्वा । पिताऽइव । च । बज: । तान् । सहताम् । इत: । क्लीबऽरूपान् । तिरीटिन: ॥६.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 7
Translation -
O woman, whoever in thy brother’s shape or fathers comes to thee in sleep-let thy excellent, noble husband rout and chase them, who are eunuchs and sinful persons!