अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 24
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑। ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम् ॥
स्वर सहित पद पाठये । सूर्या॑त् । प॒रि॒ऽसर्प॑न्ति । स्नु॒षाऽइ॑व । श्वशु॑रात् । अधि॑ । ब॒ज: । च॒ । तेषा॑म् । पि॒ङ्ग: । च॒ । हृद॑ये । अधि॑ । नि । वि॒ध्य॒ता॒म् ॥६.२४॥
स्वर रहित मन्त्र
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि। बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥
स्वर रहित पद पाठये । सूर्यात् । परिऽसर्पन्ति । स्नुषाऽइव । श्वशुरात् । अधि । बज: । च । तेषाम् । पिङ्ग: । च । हृदये । अधि । नि । विध्यताम् ॥६.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 24
Translation -
Thieves and dacoits shun the light of the Sun, as a woman through modesty shuns her husband’s father. Deep down into the heart of these let an energetic and powerful person pierce.