अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥
स्वर सहित पद पाठउप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्त॑: । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । न॒: । अ॒भिऽइ॑ध्द: । घ॒र्म: । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त् ॥१५.४॥
स्वर रहित मन्त्र
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम्। श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचत् ॥
स्वर रहित पद पाठउप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्त: । गोऽधुक् । उत । दोहत् । एनाम् । श्रेष्ठम् । सवम् । सविता । साविषत् । न: । अभिऽइध्द: । घर्म: । तत् । ऊं इति । सु । प्र । वोचत् ॥१५.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 4
Translation -
I remember God, the Bestower of joys, and the Fulfiller of desires. One expert in the knowledge of soul, alone can realize Him. God grants us excellent knowledge, and is perceived as full of joy and refulgence. The sages nicely speak of Him to their pupils.
Footnote -
See Atharva, 7-73-7.