Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥

    स्वर सहित पद पाठ

    हि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । अ॒भि॒ऽआगा॑त् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑: । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥१५.५॥


    स्वर रहित मन्त्र

    हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्। दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥

    स्वर रहित पद पाठ

    हिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । अभिऽआगात् । दुहाम् । अश्विऽभ्याम् । पय: । अघ्न्या । इयम् । सा । वर्धताम् । महते । सौभगाय ॥१५.५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 5

    Translation -
    Just as a cow longing for the calf, lowing approaches her child, so does mental power, through its strength approach its children the breaths. Just as this indestructible cow yields milk for the males and females of the family, so does the thinking faculty give life-infusing knowledge to the soul and mind. May she prosper to our high advantage.

    इस भाष्य को एडिट करें
    Top