अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑। गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या वदन्ति ॥
स्वर सहित पद पाठच॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दु॒: । ब्रा॒ह्म॒णा: । ये । म॒नी॒षिण॑: । गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒च: । म॒नु॒ष्या᳡: । व॒द॒न्ति॒ ॥१५.२७॥
स्वर रहित मन्त्र
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
स्वर रहित पद पाठचत्वारि । वाक् । परिऽमिता । पदानि । तानि । विदु: । ब्राह्मणा: । ये । मनीषिण: । गुहा । त्रीणि । निऽहिता । न । इङ्गयन्ति । तुरीयम् । वाच: । मनुष्या: । वदन्ति ॥१५.२७॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 27
Translation -
Speech hath been measured out in four divisions: the Brahmans who have wisdom comprehend them. Three, kept in close concealment, cause no motion. Of speech men speak the fourth divisionally.
Footnote -
See Rig, 1-164-45. Four divisions have been interpreted differently by scholars. Some interpret them as Bhur, Bhuva, Suva, and Om. Niruktists interpret them as Rig, Yajur, Sama and worldly speech. The first three reside in God. Some interpret them as (1) परा that rises from the navel (2) पश्यन्ती that rises from the heart (3) मध्यमा that rises from mind (4) वैखरी that comes out of the mouth. The yogis alone understand the first three divisions. Some interpret them as (1) Fire in the Earth (2) Air in space (3) Sun in 1 Heaven (4) Analysed speech.