Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 21
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - पञ्चपदातिशक्वरी सूक्तम् - आत्मा सूक्त

    गौरिन्मि॑माय सलि॒लानि॒ तक्ष॑ती॒ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी। अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥

    स्वर सहित पद पाठ

    गौ: । इत् । मि॒मा॒य॒ । स॒लि॒लानि॑ । तक्ष॑ती । एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतु॑:ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । भुव॑नस्य । प॒ङ्क्ति: । तस्या॑: । स॒मु॒द्रा: । अधि॑ । वि । क्ष॒र॒न्ति॒ ॥१५.२१॥


    स्वर रहित मन्त्र

    गौरिन्मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥

    स्वर रहित पद पाठ

    गौ: । इत् । मिमाय । सलिलानि । तक्षती । एकऽपदी । द्विऽपदी । सा । चतु:ऽपदी । अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । भुवनस्य । पङ्क्ति: । तस्या: । समुद्रा: । अधि । वि । क्षरन्ति ॥१५.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 21

    Translation -
    The Vedic speech has spoken of various forms of knowledge and preached multifarious duties. It deals with one God. It gives us the knowledge of the past and future. It tells us of religion, worldly prosperity, desirable objects, and salvation. It grants us eight boons. It is attainable through nine organs. Dealing with various topics it is a vast force in the world. Through Divine force inexhaustible stores of Matter are flowing in various forms.

    इस भाष्य को एडिट करें
    Top