अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 12
पा॒र्श्वे आ॑स्ता॒मनु॑मत्या॒ भग॑स्यास्तामनू॒वृजौ॑। अ॑ष्ठी॒वन्ता॑वब्रवीन्मि॒त्रो ममै॒तौ केव॑ला॒विति॑ ॥
स्वर सहित पद पाठपा॒र्श्वे इति॑ । आ॒स्ता॒म् । अनु॑ऽमत्या: । भग॑स्य । आ॒स्ता॒म् । अ॒नु॒ऽवृजौ॑ । अ॒ष्ठी॒वन्तौ॑ । अ॒ब्र॒वी॒त् । मि॒त्र: । मम॑ । ए॒तौ । केव॑लौ । इति॑ ॥४.१२॥
स्वर रहित मन्त्र
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ। अष्ठीवन्तावब्रवीन्मित्रो ममैतौ केवलाविति ॥
स्वर रहित पद पाठपार्श्वे इति । आस्ताम् । अनुऽमत्या: । भगस्य । आस्ताम् । अनुऽवृजौ । अष्ठीवन्तौ । अब्रवीत् । मित्र: । मम । एतौ । केवलौ । इति ॥४.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 12
Translation -
Both the sides of God represent intellect, both the rib-pieces represent supremacy. Air said, both the knee-bones are mine and mine alone.
Footnote -
The language of this verse is figurative, metaphorical not literal God is Incorporeal. His qualities have been mentioned through bodily parts. Lust as air is active and moves from one place to the other, so does man move through the strength of knee-joints. The strength of knee joints is compared to that of air.