अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 8
इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । वरु॑णस्य । बा॒हू इति॑ । अ॒श्विनो॑: । अंसौ॑ । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒हु॒: । ये । धीरा॑स: । क॒वय॑: । ये । म॒नी॒षिण॑: ॥४.८॥
स्वर रहित मन्त्र
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । वरुणस्य । बाहू इति । अश्विनो: । अंसौ । मरुताम् । इयम् । ककुत् । बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहु: । ये । धीरास: । कवय: । ये । मनीषिण: ॥४.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 8
Translation -
God possesses the vigor of the Sun, both the arms of water, the shoulders of day and night, and the joy infusing power of the vital breaths. Prana and Apana. They who are sages, wise and learned Rishis, call Him the Lord of mighty worlds, and power.
Footnote -
Arms of water: Sweetness, coolness. Shoulders of day and night: Brilliance and heat of the day, and calmness of night.