Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 18
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - उपरिष्टाद्बृहती सूक्तम् - ऋषभ सूक्त

    श॑त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑। जिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥

    स्वर सहित पद पाठ

    श॒त॒ऽयाज॑म् । स: । य॒ज॒ते॒ । न । ए॒न॒म् । दु॒न्व॒न्ति॒ । अ॒ग्नय॑: । जिन्व॑न्ति । विश्वे॑ । तम् । दे॒वा: । य: । ब्रा॒ह्म॒णे । ऋ॒ष॒भम् । आ॒ऽजु॒होति॑ ॥४.१८॥


    स्वर रहित मन्त्र

    शतयाजं स यजते नैनं दुन्वन्त्यग्नयः। जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥

    स्वर रहित पद पाठ

    शतऽयाजम् । स: । यजते । न । एनम् । दुन्वन्ति । अग्नय: । जिन्वन्ति । विश्वे । तम् । देवा: । य: । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥४.१८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 18

    Translation -
    The Brahmana who propitiates God, performs an act of hundred sacrifices (Yajnas) spiritual, elemental, physical privations torment him not. All the learned persons and the forces of nature satisfy him.

    इस भाष्य को एडिट करें
    Top