अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 17
शृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑र्तिं हन्ति॒ चक्षु॑षा। शृ॒णोति॑ भ॒द्रं कर्णा॑भ्यां॒ गवां॒ यः पति॑र॒घ्न्यः ॥
स्वर सहित पद पाठशृङ्गा॑भ्याम् । रक्ष॑: । ऋ॒ष॒ति॒ । अव॑र्तिम् । ह॒न्ति॒ । चक्षु॑षा । शृ॒णोति॑ । भ॒द्रम् । कर्णा॑भ्याम् । गवा॑म् । य: । पति॑: । अ॒घ्न्य: ॥४.१७॥
स्वर रहित मन्त्र
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा। शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥
स्वर रहित पद पाठशृङ्गाभ्याम् । रक्ष: । ऋषति । अवर्तिम् । हन्ति । चक्षुषा । शृणोति । भद्रम् । कर्णाभ्याम् । गवाम् । य: । पति: । अघ्न्य: ॥४.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 17
Translation -
Immortal God, Who is the Lord of the Vedas and innumerable worlds, removes obstacles with His two presiding forces, banishes poverty with His benign eye, and bears good tidings with His ears.
Footnote -
God has no Physical eye, but possesses the power of a thousand eyes. He is All seeing. He has no physical ear, but hears all suppliants. Hs is All-hearing. Two presiding forces: The powers of protecting the virtuous and punishing the wicked.