Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 8/ मन्त्र 4
सूक्त - चातनः
देवता - अग्निः
छन्दः - बार्हतगर्भा त्रिष्टुप्
सूक्तम् - यातुधाननाशन सूक्त
यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः। तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ॥
स्वर सहित पद पाठयत्र॑ । ए॒षा॒म् । अ॒ग्ने॒ । जनि॑मानि । वेत्थ॑ । गुहा॑ । स॒ताम् । अ॒त्त्रिणा॑म् । जा॒त॒ऽवे॒द॒:।तान् । त्वम् । ब्रह्म॑णा । व॒वृधा॒न: । ज॒हि । ए॒षा॒म् । श॒त॒ऽतर्ह॑म् । अ॒ग्ने॒ ॥
स्वर रहित मन्त्र
यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः। तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥
स्वर रहित पद पाठयत्र । एषाम् । अग्ने । जनिमानि । वेत्थ । गुहा । सताम् । अत्त्रिणाम् । जातऽवेद:।तान् । त्वम् । ब्रह्मणा । ववृधान: । जहि । एषाम् । शतऽतर्हम् । अग्ने ॥
अथर्ववेद - काण्ड » 1; सूक्त » 8; मन्त्र » 4
मन्त्र विषय - (সেনাপতিলক্ষণানি) সেনাপতির লক্ষণ
भाषार्थ -
(জাতবেদঃ) হে অনেক বিদ্বান বা ধনবান, (অগ্নে) অগ্নি [অগ্নিস্বরূপ রাজন্]! (যত্র) যেখানে (গুহা) গুপ্ত স্থান, [সেখানে](সতাম্) বর্তমান (এষাম্) এই (অত্রিণাম্) উদরপোষকদের (জন্মা নি) জন্মকে (বেত্থ) তুমি জানো। (অগ্নে) হে অগ্নিরূপ রাজন্ ! (ব্রহ্মণা) বেদজ্ঞান [বা অন্ন বা ধন] দ্বারা (বাবৃধানঃ) বর্ধিত/বৃদ্ধি হয়ে (ত্বম্) তুমি (তান্) তাঁদের এবং (এষাম্) এঁদের (শততর্হম্) শত প্রকারের হিংসা (জহি) নাশ করো ॥৪॥
भावार्थ - অগ্নির সমান তেজস্বী মহাবলী রাজা গুপ্ত উপদ্রবকারীদের খোঁজ করুক এবং তাঁদের যথা নীতি কঠোর-কঠোর দণ্ড দিয়ে প্রজাদের শান্তিতে রাখুক ॥৪॥
इस भाष्य को एडिट करें