Loading...
अथर्ववेद > काण्ड 2 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 5
    सूक्त - अथर्वा देवता - विश्वदेवाः छन्दः - विराड्जगती सूक्तम् - दीर्घायु प्राप्ति सूक्त

    यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः। तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम् ॥

    स्वर सहित पद पाठ

    यस्य॑ । ते॒ । वास॑: । प्र॒थ॒म॒ऽवा॒स्य᳡म् । हरा॑म: । तम् । त्वा॒ । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: । तम् । त्वा॒ । भ्रात॑र: । सु॒ऽवृधा॑ । वर्ध॑मानम् । अनु॑ । जा॒य॒न्ता॒म् । ब॒हव॑: । सुऽजा॑तम् ॥१३.५॥


    स्वर रहित मन्त्र

    यस्य ते वासः प्रथमवास्यं१ हरामस्तं त्वा विश्वेऽवन्तु देवाः। तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥

    स्वर रहित पद पाठ

    यस्य । ते । वास: । प्रथमऽवास्यम् । हराम: । तम् । त्वा । विश्वे । अवन्तु । देवा: । तम् । त्वा । भ्रातर: । सुऽवृधा । वर्धमानम् । अनु । जायन्ताम् । बहव: । सुऽजातम् ॥१३.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 5

    भाषार्थ -
    [হে ব্রহ্মচারিন্] (যস্য) যে (তে) তোমার (প্রথমবাস্যম্) প্রধানতা দ্বারা ধারণযোগ্য (বাসঃ) বস্ত্রকে (হরামঃ) আমরা নিয়ে আসি [ধারণ করাই] (তম্) সেই (ত্বা) তোমার (বিশ্বে) সব (দেবাঃ) উত্তম গুণ (অবন্তু) রক্ষা করুক। এবং (তম্) সেই (সুবৃধা) উত্তম সম্পত্তি দ্বারা (বর্ধমানম্) বর্ধিত হয়ে, (সুজাতম্) পূজনীয় জন্মবিশিষ্ট (ত্বা) তোমার (অনু) অনুক্রমে (বহবঃ) অনেক (ভ্রাতরঃ) ভাই (জায়ন্তাম্) প্রকট হোক ॥৫॥

    भावार्थ - যখন ব্রহ্মচারী এইভাবে বিদ্বানদের পক্ষ থেকে সম্মান পাবে, তখন সে উত্তম গুণের প্রাপ্তি দ্বারা এমন বৃদ্ধি ও উন্নতি করুক যে, তাঁর সমান তাঁর অনান্য ভ্রাতৃগণ সংসারে যশ প্রাপ্ত করে॥৫॥

    इस भाष्य को एडिट करें
    Top