अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 3
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥
स्वर सहित पद पाठअ॒सौ । य: । अ॒ध॒रात् । गृ॒ह: । तत्र॑ । स॒न्तु॒ । अ॒रा॒य्य᳡: । तत्र॑ । से॒दि: । नि । उ॒च्य॒तु॒ । सर्वा॑: । च॒ । या॒तु॒ऽधा॒न्य᳡: ॥१४.३॥
स्वर रहित मन्त्र
असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः। तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥
स्वर रहित पद पाठअसौ । य: । अधरात् । गृह: । तत्र । सन्तु । अराय्य: । तत्र । सेदि: । नि । उच्यतु । सर्वा: । च । यातुऽधान्य: ॥१४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 3
मन्त्र विषय - অলক্ষ্মীর্মনুষ্যৈঃ প্রয়ত্নেন নাশনীয়া
भाषार्थ -
(অসৌ) সেই (যঃ) যে (গৃহঃ) ঘর (অধরাৎ) নীচের দিকে আছে, (তত্র) সেখানে (অরায্যঃ) নির্ধনতাযুক্ত [বিপত্তি] (সন্তু) থাকুক/হোক। (তত্র) সেখানেই (সেদিঃ) মহামারী আদি ক্লেশ (নি+উচ্যতু) নিত্য নিবাস করুক, (চ) এবং (সর্বাঃ) সব (যাতুধান্যঃ) পীড়াদায়ক ক্রিয়াও ॥৩॥
भावार्थ - যেমন রাজা, চোর আদি দুষ্টদের বন্দী করে কারাগারে রাখে, এভাবেই মনুষ্যদের চেষ্টাপূর্বক নির্ধনতা, দুর্ভিক্ষতা ও দুঃখদায়ী রোগ দূর করে আনন্দিত থাকা উচিৎ ॥৩॥
इस भाष्य को एडिट करें