Loading...
अथर्ववेद > काण्ड 2 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 23/ मन्त्र 4
    सूक्त - अथर्वा देवता - आपः छन्दः - एकावसानासमविषमात्रिपाद्गायत्री सूक्तम् - शत्रुनाशन सूक्त

    आपो॒ यद्वः॑ शो॒चिस्तेन॒ तं प्र॑ति शोचत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

    स्वर सहित पद पाठ

    आप॑: । यत् । व॒: । शो॒चि: । तेन॑ । तम् । प्रति॑ । शो॒च॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२३.४॥


    स्वर रहित मन्त्र

    आपो यद्वः शोचिस्तेन तं प्रति शोचत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥

    स्वर रहित पद पाठ

    आप: । यत् । व: । शोचि: । तेन । तम् । प्रति । शोचत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२३.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 23; मन्त्र » 4

    भाषार्थ -
    (আপঃ) হে জল ! (যৎ) যা (বঃ) তোমার (শোচিঃ) শোধনশক্তি আছে, (তেন) তা দ্বারা (তম্) সেই [দোষকে] (প্রতি শোচত) শুদ্ধ করো, (যঃ) যা (অস্মান্) আমাদের প্রতি (দ্বেষ্টি) অপ্রীতি করে, [অথবা] (যম্) যার প্রতি (বয়ম্) আমরা (দ্বিষ্মঃ) অপ্রীতি করি॥৪॥

    भावार्थ - মন্ত্র ১ এর সমান ॥৪॥

    इस भाष्य को एडिट करें
    Top