अथर्ववेद - काण्ड 2/ सूक्त 23/ मन्त्र 5
सूक्त - अथर्वा
देवता - आपः
छन्दः - स्वराड्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
आपो॒ यद्व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठआप॑: । यत् । व॒: । तेज॑: । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२३.५॥
स्वर रहित मन्त्र
आपो यद्वस्तेजस्तेन तमतेजसं कृणुत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठआप: । यत् । व: । तेज: । तेन । तम् । अतेजसम् । कृणुत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 23; मन्त्र » 5
मन्त्र विषय - কুপ্রয়োগত্যাগায়োপদেশঃ
भाषार्थ -
(আপঃ) হে জল ! (যৎ) যা (বঃ) তোমার (তেজঃ) তেজ আছে, (তেন) তা দ্বারা (তম্) সেই [দোষকে] (অতেজসম্) নিস্তেজ (কৃণুত) করো, (যঃ) যা (অস্মান্) আমাদের প্রতি (দ্বেষ্টি) অপ্রীতি করে, [অথবা] (যম্) যার প্রতি (বয়ম্) আমরা (দ্বিষ্মঃ) অপ্রীতি করি ॥৫॥
भावार्थ - মন্ত্র ১ এর সমান ॥৫॥
इस भाष्य को एडिट करें