अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते। तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ॥
स्वर सहित पद पाठआत् । अ॒ङ्ग । कु॒वित् । अ॒ङ्ग । श॒तम् । या । भे॒ष॒जानि॑ । ते॒ । तेषा॑म् । अ॒सि॒ । त्वम् । उ॒त्ऽत॒मम् । अ॒ना॒स्रा॒वम् । अरो॑गणम् ॥३.२॥
स्वर रहित मन्त्र
आदङ्गा कुविदङ्गा शतं या भेषजानि ते। तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥
स्वर रहित पद पाठआत् । अङ्ग । कुवित् । अङ्ग । शतम् । या । भेषजानि । ते । तेषाम् । असि । त्वम् । उत्ऽतमम् । अनास्रावम् । अरोगणम् ॥३.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 2
मन्त्र विषय - শারীরিকমানসিকরোগনাশোপদেশঃ
भाषार्थ -
(অঙ্গ) হে ! (অঙ্গ) হে [ব্রহ্ম !] (আৎ) পুনঃ (কুবিৎ) বিবিধ প্রকারে (যা=যানি) যা (তে) তোমার [নির্মিত/সৃষ্ট] (শতম্) শত [অসংখ্য] (ভেষজানি) ভয়নিবর্ত্তক ঔষধি আছে, (তেষাম্) তার/সেগুলোর মধ্যে (ত্বম্) তুমি (উত্তমম্) উত্তম গুণী/উত্তম/উৎকৃষ্ট, (অনাস্রাবম্) ক্লেশ দূরীভূতকারী/নিবারণকারী এবং (অরোগম্) রোগ দূরীভূতকারী (অসি) হও ॥২॥
भावार्थ - সংসারের সকল ঔষধিতে ক্লেশনাশক ও রোগনিবর্ত্তক শক্তি প্রদায়ী সেই ঔষধির ঔষধি হলেন পরব্রহ্ম ॥২॥
इस भाष्य को एडिट करें