Loading...
अथर्ववेद > काण्ड 2 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 5
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - अनुष्टुप् सूक्तम् - आस्रावभेषज सूक्त

    अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥

    स्वर सहित पद पाठ

    अ॒रु॒:ऽस्राण॑म् । इ॒दम् । म॒हत् । पृ॒थि॒व्या: । अधि॑ । उत्ऽभृ॑तम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒नी॒न॒श॒त् ॥३.५॥


    स्वर रहित मन्त्र

    अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्। तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥

    स्वर रहित पद पाठ

    अरु:ऽस्राणम् । इदम् । महत् । पृथिव्या: । अधि । उत्ऽभृतम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥३.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 5

    भाषार्थ -
    (ইদম্) এই (অরুস্রাণম্) ফোঁড়া পক্ক করে পূরনকারী (মহৎ) উত্তম [ঔষধ] (পৃথিব্যাঃ) পৃথিবী থেকে (অধি) উপরে (উদ্ভৃতম্) বের করে নিয়ে আসা হয়েছে/উদ্ধৃত/উন্মুলিত করা হয়েছে। (তৎ) সেই [জ্ঞান] (আস্রাবস্য) অনেক ক্লেশের (ভেষজম্) ঔষধ, (তৎ) তা (উ)(রোগম্) রোগকে (অনীনশৎ) নাশ করে দিয়েছেন॥৫॥

    भावार्थ - মহাক্লেশনাশক ব্রহ্মজ্ঞানরূপ ঔষধ পৃথিবী আদি লোক-সমূহের প্রত্যেক পদার্থে বর্ত্তমান, মনুষ্য তা প্রয়ত্নপূর্বক প্রাপ্ত করুক এবং রোগের নিবৃত্তি করে সুস্থচিত্ত হয়ে আনন্দিত থাকুক ॥৫॥

    इस भाष्य को एडिट करें
    Top