Loading...
अथर्ववेद > काण्ड 2 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 4
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - अनुष्टुप् सूक्तम् - आस्रावभेषज सूक्त

    उ॑प॒जीका॒ उद्भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत् ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽजीका॑: । उत् । भ॒र॒न्ति॒ । स॒मु॒द्रात् । अधि॑ । भे॒ष॒जम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒शी॒श॒म॒त् ॥३.४॥


    स्वर रहित मन्त्र

    उपजीका उद्भरन्ति समुद्रादधि भेषजम्। तदास्रावस्य भेषजं तदु रोगमशीशमत् ॥

    स्वर रहित पद पाठ

    उपऽजीका: । उत् । भरन्ति । समुद्रात् । अधि । भेषजम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अशीशमत् ॥३.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 4

    भाषार्थ -
    (উপজীকাঃ) [পরমেশ্বরের] আশ্রিত পুরুষ (সমুদ্রাৎ অধি) আকাশ [সমস্ত জগত] থেকে (ভেষজম্) ভয়নিবারক ব্রহ্মকে, (উদ্ভরন্তি) উপরে নিয়ে আসে। (তৎ) সেই [ব্রহ্ম] (আস্রাবস্য) বহু ক্লেশের (ভেষজম্) ঔষধ, (তৎ) তিনি (উ)(রোগম্) রোগকে (অশীশমৎ) শান্ত করে দিয়েছেন/করেছেন॥৪॥

    भावार्थ - পরমেশ্বরের আশ্রিত পুরুষ সংসারের প্রত্যেক পদার্থে ঈশ্বরকে প্রাপ্ত করে এবং সেই আদিকারণের মহিমা সাক্ষাৎ করে নিজের সমস্ত ক্লেশের নাশ করে আনন্দ ভোগ করে॥৪॥

    इस भाष्य को एडिट करें
    Top