अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 3
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः। ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑स: । प॒रि॒ऽम॒मृ॒क्षु: ॥ ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥१३९.३॥
स्वर रहित मन्त्र
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः। एवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठये । वाम् । दंसांसि । अश्विना । विप्रास: । परिऽममृक्षु: ॥ एव । इत् । काण्वस्य । बोधतम् ॥१३९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 3
मन्त्र विषय - গুরুজনগুণোপদেশঃ
भाषार्थ -
(অশ্বিনা) হে উভয় অশ্বী! [চতুর মাতা-পিতা] (বাম্) তোমরা উভয়ের (দংসাংসি) কর্মসমূহ (যে) যে (বিপ্রাসঃ) বুদ্ধিমানগণ (পরিমমৃশুঃ) বিচার করে/করেছে, (এব ইৎ) তেমনই [তাঁদের মধ্যে] (কাণ্বস্য) বুদ্ধিমানদের কৃতকর্মের (বোধতম্) তোমরা উভয়েই জ্ঞান করো ॥৩॥
भावार्थ - বিদ্বানগণ যেমন মাতা-পিতা আদি গুরুজনদের উত্তম প্রকারে বিচার করে, তেমনই গুরুজনরাও বিদ্বানদের আদর করুক ॥৩॥
इस भाष्य को एडिट करें