अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 4
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते। अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ॥
स्वर सहित पद पाठअ॒यम् । वा॒म् । घ॒र्म: । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ॥ अ॒यम् । सोम॑: । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथ: ॥१३९.४॥
स्वर रहित मन्त्र
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते। अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
स्वर रहित पद पाठअयम् । वाम् । घर्म: । अश्विना । स्तोमेन । परि । सिच्यते ॥ अयम् । सोम: । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथ: ॥१३९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 4
मन्त्र विषय - গুরুজনগুণোপদেশঃ
भाषार्थ -
(অশ্বিনা) হে উভয় অশ্বী! [চতুর মাতা-পিতা, গুরুজন] (বাম্) তোমরা উভয়ের (অয়ম্) এই (ঘর্মঃ) ঘাম (স্তোমেন) স্তুতিযোগ্য কর্মের সাথে (পরি সিচ্যতে) সিঞ্চিতকারী, (বাজিনীবসূ) হে বহু গতিযুক্ত বা বহু অন্নযুক্ত কর্মকাণ্ডে স্থিত উভয়! (অয়ম্) এই [ঘাম] (মধুমান্) উত্তম জ্ঞানবান (সোমঃ) সোম [তত্ত্ব রস], (যেন) যে [তত্ত্ব রস] দ্বারা (বৃত্রম্) বিঘ্নকারী শত্রুদের (চিকেতথঃ) তোমরা উভয়ে জানতে পারো ॥৪॥
भावार्थ - গুরুজন পরিশ্রম করে মধুবিদ্যা অর্থাৎ তত্ত্বজ্ঞান প্রাপ্ত করুক এবং শত্রুদের হত্যা করুক ॥৪॥
इस भाष्य को एडिट करें