Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 2
    सूक्त - अथर्वा देवता - चन्द्रमा, सांमनस्यम् छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥

    स्वर सहित पद पाठ

    अनु॑ऽव्रत: । पि॒तु: । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑ना: । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥


    स्वर रहित मन्त्र

    अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥

    स्वर रहित पद पाठ

    अनुऽव्रत: । पितु: । पुत्र । मात्रा । भवतु । सम्ऽमना: । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 2

    भाषार्थ -
    (পুত্রঃ) কুল শোধক পবিত্র, বহুরক্ষক বা নরক থেকে রক্ষাকারী/রক্ষক/উদ্ধারকারী পুত্র [সন্তান] (পিতুঃ) পিতার (অনুব্রতঃ) অনুকূল ব্রতী হয়ে (মাত্রা) মাতার সাথে (সংমনাঃ) সমানমনস্ক (ভবতু) হোক। (জায়া) পত্নী (পত্যে) পতির সাথে (মধুমতীম্) মধুর এবং (শন্তিবাম্) শান্তির (বাচম্) বাণী (বদতু) করুক ॥২॥

    भावार्थ - সন্তান মাতা পিতার আজ্ঞাকারী, এবং মাতা পিতা সন্তানদের হিতকারী, পত্নী ও পতি পরস্পরের সাথে মধুরভাষী এবং সুখদায়ী হোক। এই বৈদিক কর্ম আনন্দ মূল। মন্ত্র ১ দেখো ॥২॥

    इस भाष्य को एडिट करें
    Top