अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमा, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥
स्वर सहित पद पाठअनु॑ऽव्रत: । पि॒तु: । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑ना: । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥
स्वर रहित मन्त्र
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥
स्वर रहित पद पाठअनुऽव्रत: । पितु: । पुत्र । मात्रा । भवतु । सम्ऽमना: । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 2
मन्त्र विषय - পরস্পরপ্রীত্যুদেশঃ
भाषार्थ -
(পুত্রঃ) কুল শোধক পবিত্র, বহুরক্ষক বা নরক থেকে রক্ষাকারী/রক্ষক/উদ্ধারকারী পুত্র [সন্তান] (পিতুঃ) পিতার (অনুব্রতঃ) অনুকূল ব্রতী হয়ে (মাত্রা) মাতার সাথে (সংমনাঃ) সমানমনস্ক (ভবতু) হোক। (জায়া) পত্নী (পত্যে) পতির সাথে (মধুমতীম্) মধুর এবং (শন্তিবাম্) শান্তির (বাচম্) বাণী (বদতু) করুক ॥২॥
भावार्थ - সন্তান মাতা পিতার আজ্ঞাকারী, এবং মাতা পিতা সন্তানদের হিতকারী, পত্নী ও পতি পরস্পরের সাথে মধুরভাষী এবং সুখদায়ী হোক। এই বৈদিক কর্ম আনন্দ মূল। মন্ত্র ১ দেখো ॥২॥
इस भाष्य को एडिट करें