Loading...
अथर्ववेद > काण्ड 3 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 6
    सूक्त - वामदेवः देवता - द्यावापृथिव्यौ, विश्वे देवाः छन्दः - भुरिगनुष्टुप् सूक्तम् - दुःखनाशन सूक्त

    एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑। तेषां॒ त्वामग्र॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम् ॥

    स्वर सहित पद पाठ

    एक॑ऽशतम् । विऽस्क॑न्धानि । विऽस्थि॑ता । पृ॒थि॒वीम् । अनु॑ । तेषा॑म् । त्वाम् । अग्रे॑ । उत् । ज॒ह॒रु॒: । म॒णिम् । वि॒स्क॒न्ध॒ऽदूष॑णम् ॥९.६॥


    स्वर रहित मन्त्र

    एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु। तेषां त्वामग्र उज्जहरुर्मणिं विष्कन्धदूषणम् ॥

    स्वर रहित पद पाठ

    एकऽशतम् । विऽस्कन्धानि । विऽस्थिता । पृथिवीम् । अनु । तेषाम् । त्वाम् । अग्रे । उत् । जहरु: । मणिम् । विस्कन्धऽदूषणम् ॥९.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 6

    भाषार्थ -
    (একশতম্) একশত এক (বিষ্কন্ধানি) বিঘ্ন (পৃথিবীম্ অনু) পৃথিবীতে (বিষ্ঠিতা=০−তানি) বিস্তারিত/বিস্তৃত/স্থিত [হে বীর !] (তেষাম্ অগ্রে) সেগুলোর সন্মুখে (বিষ্কন্ধদূষণম্) বিঘ্ননাশক (মণিম) প্রশংসনীয় মণিরূপ (ত্বাম্) তোমাকে তারা [দেবগণ] (উৎ জহরুঃ) উন্নীত/উদ্ধৃত করেছেন ॥৬॥

    भावार्थ - প্রতিষ্ঠিত লোকেরা রাজাকে ‘একশতম্’ অনেক বিঘ্ন থেকে রক্ষার জন্য অগ্রগামী/মুখ্য/প্রধান/অগ্রণী করে, এইজন্য রাজা নিজের ধর্মের যথার্থ পালন করে ॥৬॥

    इस भाष्य को एडिट करें
    Top