अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 8
स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
स्वर सहित पद पाठस॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒:ऽदाम् । स॒स॒ऽवांस॑म् । स्व॑:। अ॒प: । च॒ । दे॒वी: ॥ स॒सान॑ । य: । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णास: ॥११.८॥
स्वर रहित मन्त्र
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
स्वर रहित पद पाठसत्राऽसहम् । वरेण्यम् । सह:ऽदाम् । ससऽवांसम् । स्व:। अप: । च । देवी: ॥ ससान । य: । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणास: ॥११.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 8
भाषार्थ -
(যঃ) যিনি আমাদের জন্য (পৃথিবীম্) পৃথিবী (উত) এবং (ইমাং দ্যাম্) এই দ্যুলোক (সসান) প্রদান করেছেন, সেই (সত্রাসাহম্) বস্তুতঃ পরাক্রমশীল, (বরেণ্যম্) বরণীয়, (সহোদাম্) বলপ্রদাতা, (স্বঃ) প্রকাশ অথবা সূর্য এবং (দেবীঃ অপঃ) দিব্যজল (সসবাংসম্) প্রদাতা (ইন্দ্রম্) পরমেশ্বরের, (ধীরণাসঃ) আধ্যাত্মিক-প্রজ্ঞায় রমণকারী উপাসক (অনু) নিরন্তর (মদন্তি) স্তুতি করে।
- [সত্রা=সত্যম্ (নিঘং০ ৩.১০)। স্বঃ=আদিত্যঃ (নিরু০ ২.৪.১৪); স্বঃ=ভাসম্ (নিরু০ ৫.৩.১৯)।]
इस भाष्य को एडिट करें