Loading...
अथर्ववेद > काण्ड 20 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 7
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६

    अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता। पी॒त्वी सोम॑स्य वावृधे ॥

    स्वर सहित पद पाठ

    अ॒भि । द्यु॒म्नानि॑ । व॒निन॑: । इ॒न्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पी॒त्वी॒ । सोम॑स्य । व॒वृ॒धे॒ ॥६.७॥


    स्वर रहित मन्त्र

    अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता। पीत्वी सोमस्य वावृधे ॥

    स्वर रहित पद पाठ

    अभि । द्युम्नानि । वनिन: । इन्द्रम् । सचन्ते । अक्षिता । पीत्वी । सोमस्य । ववृधे ॥६.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 7

    भाषार्थ -
    (বনিনঃ) ভক্তিরসসম্পন্ন উপাসকের (অক্ষিতা) অক্ষত অর্থাৎ সতত-প্রবাহী, ভক্তিরসরূপী (দ্যুম্নানি) ধন, (ইন্দ্রম্ অভি) পরমেশ্বরের দিকে (সচন্তে) প্রবাহিত হচ্ছে। পরমেশ্বর (সোমস্য) ভক্তিরসের (পীত্বী) পান করে (বাবৃধে) উপাসকের বৃদ্ধি করে।

    - [সচন্তে=গতিকর্মা (নিঘং০ ২.১৪)।]

    इस भाष्य को एडिट करें
    Top