Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 2
    सूक्त - अथर्वा देवता - भगः, आदित्याः छन्दः - त्रिष्टुप् सूक्तम् - कल्याणार्थप्रार्थना

    प्रा॑त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥

    स्वर सहित पद पाठ

    प्रा॒त॒:ऽजित॑म् । भग॑म् । उ॒ग्रम् । ह॒वा॒म॒हे॒ । व॒यम् । पु॒त्रम् । अदि॑ते: । य: । वि॒ऽध॒र्ता । आ॒ध्र: । चि॒त् । यम् । मन्य॑मान: । तु॒र: । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥१६.२॥


    स्वर रहित मन्त्र

    प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता। आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥

    स्वर रहित पद पाठ

    प्रात:ऽजितम् । भगम् । उग्रम् । हवामहे । वयम् । पुत्रम् । अदिते: । य: । विऽधर्ता । आध्र: । चित् । यम् । मन्यमान: । तुर: । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥१६.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 2

    भाषार्थ -
    (প্রাতর্জিতম্) প্রাতঃকালের উপাসনায় সর্ববিজয়ী, (ভগম্) ঐশ্বর্যশালী ও ভজনীয়, (উগ্রম্) কর্মফল প্রদানে উগ্র (অদিতেঃ পুত্রম্) বেদবাণীর পুত্ররূপ পরমেশ্বরের (বয়ম্ হবামহে) আমরা আহ্বান করছি/করি, (যঃ) যিনি (বিধর্তা) বিবিধ জগতকে ধারণ করেন/ধারণকারী/ধারক, (আধ্রঃ চিৎ) অতৃপ্তও, (তুরঃ চিৎ) ধনে-সম্পদে প্রবৃদ্ধও, (রাজা চিৎ) রাজাও (মন্যমানঃ) পরমেশ্বরের মনন করে (যম্ ভগম্) যে ভজনীয়-এর বিষয়ে (ইতি আহ) বলেন যে, (ভক্ষি) এর ভজন করো।

    इस भाष्य को एडिट करें
    Top