अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ॥
स्वर सहित पद पाठवि । आ॒ऽकू॒त॒य॒: । ए॒षा॒म् । इ॒त॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मु॒ह्य॒त॒ । अथो॒ इति॑ । यत् । अ॒द्य । ए॒षा॒म् । हृ॒दि । तत् । ए॒षा॒म् । परि॑ । नि: । ज॒हि॒ ॥२.४॥
स्वर रहित मन्त्र
व्याकूतय एषामिताथो चित्तानि मुह्यत। अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥
स्वर रहित पद पाठवि । आऽकूतय: । एषाम् । इत । अथो इति । चित्तानि । मुह्यत । अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । नि: । जहि ॥२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 4
भाषार्थ -
(ব্যাকূতয়ঃ) হে পরস্পর বিরুদ্ধ সংকল্প-সমূহ ! (এষাম্) এই শত্রুদের (চিত্তানি) চিত্তকে (ইত) তোমরা প্রাপ্ত হও, (অথো) এবং (চিত্তানি) হে শত্রুদের চিত্ত-সমূহ! (মুহ্যত) তোমরা মোহগ্রস্ত হয়ে যাও, কর্তব্যাকর্তব্যেরর জ্ঞান রহিত হয়ে যাও। (অথো) এবং (অদ্য) আজ (যদ্) যা (এষাম্, হৃদি) এই শত্রুদের হৃদয়ে রয়েছে, (এষাম্) এই শত্রুদের (তৎ) সেই সংকল্পকে (পরি নির্জহি) সর্বথা/সম্পূর্ণরূপে নষ্ট কর দাও।
टिप्पणी -
[মন্ত্রে ইন্দ্রের প্রতি বলা হয়েছে "নির্জহি"।]