अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 6
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मानैत्य॒भ्योज॑सा॒ स्पर्ध॑माना। तां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात् ॥
स्वर सहित पद पाठअ॒सौ । या । सेना॑ । म॒रु॒त॒: । परे॑षाम् । अ॒स्मान् । आ॒ऽएति॑ । अ॒भि । ओज॑सा । स्पर्ध॑माना ।ताम् । वि॒ध्य॒त॒ । तम॑सा । अप॑ऽव्रतेन । यथा॑ । ए॒षा॒म् । अ॒न्य: । अ॒न्यम् । न । जा॒नात् ॥२.६॥
स्वर रहित मन्त्र
असौ या सेना मरुतः परेषामस्मानैत्यभ्योजसा स्पर्धमाना। तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् ॥
स्वर रहित पद पाठअसौ । या । सेना । मरुत: । परेषाम् । अस्मान् । आऽएति । अभि । ओजसा । स्पर्धमाना ।ताम् । विध्यत । तमसा । अपऽव्रतेन । यथा । एषाम् । अन्य: । अन्यम् । न । जानात् ॥२.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 6
भाषार्थ -
(মরুতঃ)১ মারার ক্ষেত্রে কুশল হে সৈনিকগণ! (পরেষাম্) শত্রুদের (যা) যে (অভী) সেই (সেনা) সেনা (ওজসা) বলাতিশয়ের কারণে (স্পর্ধমানা) স্পর্ধা করে (অস্মান অভি) আমাদের অভিমুখে (এতি) আসে (তাম্) তাঁদের (অপবর্তন) কর্মহীনকারী (তমসা) অন্ধকার-অস্ত্র দ্বারা (বিধ্যত) বিদ্ধ করো, (যথা) যাতে (এষাম্) এই শত্রুদের মধ্যে (অন্যঃ) এক সৈনিক (অন্যম্) অপর নিজ সৈনিককে (ন জানা) না চিনতে পারে।
टिप्पणी -
[মরুতঃ= মারার ক্ষেত্রে কুশল আমাদের সৈনিক (যজু০ ১৭।৪০)। ব্রতম্ কর্মনাম (নিঘং০ ২।১)।] [১. ম্রিয়তে মারয়তি বা স মরুৎ, মনুষ্যজাতিঃ (উণা০ ১।৯৪; দয়ানন্দ)।]