Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - वर्चः प्राप्ति सुक्त

    यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ ।‍ ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥


    स्वर रहित मन्त्र

    यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः। यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः। तावन्मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥

    स्वर रहित पद पाठ

    यत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च ।‍ हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 4

    भाषार्थ -
    (জাতবেদঃ) উৎপন্ন পদার্থ-সমূহের মধ্যে বিদ্যমান হে অগ্নি! (আহুতেঃ) আহুতি দ্বারা (যত্) যে (তে) তোমার (বৃহত্ বর্চঃ) মহাবর্চস্ (ভবতি) হয়, (যাবৎ) যত মহৎ/বৃহৎ (সূর্য্যস্য বর্চঃ) সূর্যের বর্চস্, (চ) এবং যত মহৎ/বৃহৎ (আসুরস্য) প্রাণবান্ (হস্তিনঃ) হাতির বর্চস্ রয়েছে, (পুষ্করস্রজা) পদ্মমালা ধারণকারী (আশ্বিনা) হে উভয় অশ্বি! (তাবৎ) তত মহৎ/বৃহৎ বর্চস্ (মে) আমার মধ্যে (আ ধত্তাম) তোমরা স্থাপিত করো।

    इस भाष्य को एडिट करें
    Top