Loading...
अथर्ववेद > काण्ड 3 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 7
    सूक्त - भृगुः देवता - वनस्पतिः, प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - समृद्धि प्राप्ति सूक्त

    उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते। तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽऊ॒ह: । च॒ । स॒म्ऽऊ॒ह: । च॒ । क्ष॒त्तारौ॑ । ते॒ । प्र॒जा॒ऽप॒ते॒ । तौ । इ॒ह । आ । व॒ह॒ता॒म् । स्फा॒तिम् । ब॒हुम् । भू॒मान॑म् । अक्षि॑तम् ॥२४.७॥


    स्वर रहित मन्त्र

    उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते। ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥

    स्वर रहित पद पाठ

    उपऽऊह: । च । सम्ऽऊह: । च । क्षत्तारौ । ते । प्रजाऽपते । तौ । इह । आ । वहताम् । स्फातिम् । बहुम् । भूमानम् । अक्षितम् ॥२४.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 7

    भाषार्थ -
    (প্রজাপতৈ) উৎপন্ন/জাত সন্তানদের রক্ষক! [হে সদগৃহস্থ] (উপোহঃ) সম্পদের প্রাপ্তি (চ) এবং (সমূহঃ) এর সমূহীকরণ অর্থাৎ বৃদ্ধি করা, (তে) তোমার জন্য, (ক্ষতারৌ) ক্ষতিনদ থেকে ত্রাণকারী; (তৌ) সেই দুজন (ইহ) এই গৃহস্থে (স্ফাতিম্) সমৃদ্ধিকে (অক্ষিতম) এবং না ক্ষীণ হওয়া (বহুম্) বহু ধরণের (ভূমানম্) প্রাচুর্য্যকে (আ বহতাম্) নিয়ে আসুক। (বহ প্রাপণে)

    इस भाष्य को एडिट करें
    Top