Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 24 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 24/ मन्त्र 7
    सूक्त - भृगुः देवता - वनस्पतिः, प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - समृद्धि प्राप्ति सूक्त
    39

    उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते। तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽऊ॒ह: । च॒ । स॒म्ऽऊ॒ह: । च॒ । क्ष॒त्तारौ॑ । ते॒ । प्र॒जा॒ऽप॒ते॒ । तौ । इ॒ह । आ । व॒ह॒ता॒म् । स्फा॒तिम् । ब॒हुम् । भू॒मान॑म् । अक्षि॑तम् ॥२४.७॥


    स्वर रहित मन्त्र

    उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते। ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥

    स्वर रहित पद पाठ

    उपऽऊह: । च । सम्ऽऊह: । च । क्षत्तारौ । ते । प्रजाऽपते । तौ । इह । आ । वहताम् । स्फातिम् । बहुम् । भूमानम् । अक्षितम् ॥२४.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    धान्य बढ़ाने के कर्म का उपदेश।

    पदार्थ

    (प्रजापते) हे प्रजापालक गृहस्थ ! (उपोहः) योग [प्राप्ति] (च) और (समूहः) संग्रह [क्षेम वा रक्षा] दोनों (च) निश्चय करके (ते) तेरे (क्षत्तारौ) क्षत्रिय [क्षति वा हानि से बचानेवाले] हैं। (तौ) वे दोनों (इह) यहाँ पर (स्फातिम्) बढ़ती और (बहुम्) बहुत (अक्षितम्) अचूक (भूमानम्) अधिकाई (आ वहताम्) लावें ॥७॥

    भावार्थ

    गृहस्थ लोग पुरुषार्थ करके विद्या, धन, धान्य आदि जीवन सामग्री की १-प्राप्ति, २-रक्षा और ३-वृद्धि वा ऋद्धि सिद्धि करके आनन्द भोगें ॥७॥ यजुर्वेद में आया हैः−योगक्षे॒मो नः॑ कल्पताम् ॥ य० २२।२२ ॥ (नः) हमारा (योगक्षेमः) योग-अप्राप्त वस्तु का लाभ, और क्षेम-प्राप्त पदार्थ की रक्षा (कल्पताम्) समर्थ अर्थात् पर्याप्त होवे ॥

    टिप्पणी

    ७−(उपोहः) उप+ऊह वितर्के-घञ्। योगः। अलब्धलाभः। (समूहः) सम्+ऊह-घञ्। समुदायः। क्षेमः। लब्धस्य रक्षणम् (क्षत्तारौ) क्षणु वधे-क्विप्, इति क्षात्। तॄ तरणे, णिच्-अच्। तारयतीति तारः। क्षतः क्षतात् रक्षकौ। क्षत्रियौ। (ते) तव। (प्रजापते) हे सन्तानपालक गृहस्थ। (तौ) तादृशौ। उपोहसमूहौ। (आ वहताम्) आनयताम् (स्फातिम्) म० ४। समृद्धिम् (बहुम्) विपुलम् (भूमानम्) बहु-इमनिच्। बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति इमनिच् इकारलोपो बहोर्भूभावश्च। धनधान्यविषयं बहुभावम्। (अक्षितम्) क्षयरहितम् ॥

    इंग्लिश (1)

    Subject

    Samrddhi, Abundance

    Meaning

    O Prajapati, supreme ruler and protector of the earth and her children, Upoha and Samuha, Yoga and Kshema, collection and managemant, income and expenditure including reserve and disbursement, these two are the main departments of governance and administration. May these two bring you great, abundant and undiminishing value and return for the nation’s economy and progress.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(उपोहः) उप+ऊह वितर्के-घञ्। योगः। अलब्धलाभः। (समूहः) सम्+ऊह-घञ्। समुदायः। क्षेमः। लब्धस्य रक्षणम् (क्षत्तारौ) क्षणु वधे-क्विप्, इति क्षात्। तॄ तरणे, णिच्-अच्। तारयतीति तारः। क्षतः क्षतात् रक्षकौ। क्षत्रियौ। (ते) तव। (प्रजापते) हे सन्तानपालक गृहस्थ। (तौ) तादृशौ। उपोहसमूहौ। (आ वहताम्) आनयताम् (स्फातिम्) म० ४। समृद्धिम् (बहुम्) विपुलम् (भूमानम्) बहु-इमनिच्। बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति इमनिच् इकारलोपो बहोर्भूभावश्च। धनधान्यविषयं बहुभावम्। (अक्षितम्) क्षयरहितम् ॥

    Top