Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥

    स्वर सहित पद पाठ

    ये । पुरु॑षे । ब्रह्म॑ । वि॒दु: । ते । वि॒दु॒: । प॒र॒मे॒ऽस्थिन॑म् । य: । वेद॑ । प॒र॒मे॒ऽस्थिन॑म् । य: । च॒ । वेद॑ । प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दु: । ते । स्क॒म्भम् । अ॒नु॒ऽसंवि॑दु: ॥७.१७॥


    स्वर रहित मन्त्र

    ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्। यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम्। ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥

    स्वर रहित पद पाठ

    ये । पुरुषे । ब्रह्म । विदु: । ते । विदु: । परमेऽस्थिनम् । य: । वेद । परमेऽस्थिनम् । य: । च । वेद । प्रजाऽपतिम् । ज्येष्ठम् । ये । ब्राह्मणम् । विदु: । ते । स्कम्भम् । अनुऽसंविदु: ॥७.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 17

    मन्त्रार्थ -
    (ये पुरुषे ब्रह्म विदुः) जो पूर्ण पुरुष परमात्मा में रखे ब्रह्माण्ड को जानते हैं (ते परमेष्ठिनं विदुः ) वे परमेष्ठी-परम-स्थान में स्थित परमाणुमय आकाश को जानते हैं "आपो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति" (शत० ८|१२|३|१३) (यः परमेष्ठिनं वेद यः-च-प्रजापतिं वेद) जो जन पूर्वोक्त परमेष्ठी को जानता है और प्रजापति को जानता है (ये ज्येष्ठ ब्राह्मणं विदुः) वे महान् वैश्वानर अग्नि को जानते हैं "एष वा अग्निर्वैश्वानरो यद् ब्राह्मण:" (ऐत० ३।७१३२) (तं स्कम्भम् अनु-संविदुः) वे विद्वान् सर्वाधार परमात्मा को अनुकूलता से. सम्यक् जानते हैं ॥१७॥

    विशेष - ऋषिः—अथर्वा ( स्थिर-योगयुक्त ) देवनाः - स्कम्भः, आत्मा वा ( स्कम्भ-विश्व का खम्भा या स्कम्मरूप आत्मा-चेतन तत्त्व-परमात्मा )

    इस भाष्य को एडिट करें
    Top