अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
स्वर सहित पद पाठकस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥
स्वर रहित मन्त्र
कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्वा। कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥
स्वर रहित पद पाठकस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 2
मन्त्रार्थ -
(अस्य-कस्मात्-अङ्गात् अग्निः-दीप्यते) इस आधाररूप परब्रह्म के किसी भी अङ्ग या प्रदेश से पृथिवी लोक से अग्नि प्रकाशित होता है (कस्मात्-अङ्गात् मातरिश्वा-पवते) किसी एक देश अन्तरिक्ष से वायु गति करता है - प्रवाहित होता है । "पवते गतिकर्मा” (निघ० २।१४) (कस्मात्-अङ्गात्-चन्द्रमा:-अधिविमिमीते) किसी भी देश नाक्षत्रदेश से उसके अधिकृत चन्द्रमा विविध रूप से अपने को व्यक्त करता है (मह:-अङ्गं-मिमानः) और महान् अङ्ग-स्वाङ्ग को विशेष मान देता हुआ सूर्य वर्तता है "सूर्य इति प्रसङ्गात्" ॥२॥
टिप्पणी -
इस सूक्त पर सायणभाष्य नहीं है, परन्तु इस पर टिप्पणी में कहा है कि स्कम्भ इति सनातनतमो देवो "ब्रह्मणो प्याद्यभूतः । अतो ज्येष्ठं ब्रह्म इति तस्य संज्ञा । विराडपि तस्मिन्नेव समाहितः” । अर्थात् स्कम्भ यह अत्यन्त सनातन देव है जो ब्रह्म से भी आदि हैं अतः ज्येष्ठ ब्रह्म यह उसका नाम है विराड् भी उसमें समाहित है । यह सायण का विचार है ॥
विशेष - ऋषिः—अथर्वा ( स्थिर-योगयुक्त ) देवनाः - स्कम्भः, आत्मा वा ( स्कम्भ-विश्व का खम्भा या स्कम्मरूप आत्मा-चेतन तत्त्व-परमात्मा )
इस भाष्य को एडिट करें