Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 38
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे। तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥

    स्वर सहित पद पाठ

    म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तप॑सि । क्रा॒न्तम् । स॒लि॒लस्‍य॑ । पृ॒ष्ठे । तस्मि॑न् । श्र॒य॒न्ते॒ । ये । ऊं॒ इति॑ । के । च॒ । दे॒वा: । वृ॒क्षस्य॑ । स्कन्ध॑: । प॒रित॑:ऽइव । शाखा॑: ॥७.३८॥


    स्वर रहित मन्त्र

    महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे। तस्मिन्छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥

    स्वर रहित पद पाठ

    महत् । यक्षम् । भुवनस्य । मध्ये । तपसि । क्रान्तम् । सलिलस्‍य । पृष्ठे । तस्मिन् । श्रयन्ते । ये । ऊं इति । के । च । देवा: । वृक्षस्य । स्कन्ध: । परित:ऽइव । शाखा: ॥७.३८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 38

    मन्त्रार्थ -
    (भुवनस्य मध्ये) प्राणी होते हैं जिसमें उस पृथिवी-लोक पर वर्तमान (तपसि क्रान्तम्) तप्यमान आदित्य में "असौ वा आदित्यः तपः" (शत० ८।७।२।५) स्व तेजोधन से प्राप्त (सलिलस्य पृष्ठे) सरणशील वायु के पृष्ठ-अन्तरिक्ष में "अयं वै सरिरो वायुः योऽयं पवते-एतस्माद् वै सरिरात् सर्वे देवाः सर्वाणि भूतानि” (शत० १४।२।२।३) (महत्यक्षम् ) अत्यन्त सङ्गमनीय ज्येष्ठ ब्रह्म है (तस्मिन् श्रयन्ते ये-उ-के च देवाः) उस ज्येष्ठ ब्रह्म स्कम्भरूप में आश्रय लेते हैं जो भी कोई दिव्यगुण पदार्थ हैं (वृक्षस्य परितः स्कन्धः शाखाः(इव) जैसे वृक्ष के ऊपर सब ओर टहनी और शाखायें होती हैं ॥३॥

    विशेष - ऋषिः—अथर्वा ( स्थिर-योगयुक्त ) देवनाः - स्कम्भः, आत्मा वा ( स्कम्भ-विश्व का खम्भा या स्कम्मरूप आत्मा-चेतन तत्त्व-परमात्मा )

    इस भाष्य को एडिट करें
    Top