Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 5
    ऋषिः - स्वयम्भु ब्रह्म ऋषिः देवता - परमेश्वरो देवता छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    0

    यस्मा॑ज्जा॒तं न पु॒रा किं च॒नैव य आ॑ब॒भूव॒ भुव॑नानि॒ विश्वा॑।प्र॒जाप॑तिः प्र॒जया॑ सꣳररा॒णस्त्रीणि॒ ज्योती॑षि सचते॒ सः। षो॑ड॒शी॥५॥

    स्वर सहित पद पाठ

    यस्मा॑त्। जा॒तम्। न। पु॒रा। किम्। च॒न। ए॒व। यः। आ॒ब॒भूवेत्या॑ऽऽ ब॒भूव॑। भुव॑नानि। विश्वा॑ ॥ प्र॒जाऽप॑ति॒रिति॑ प्र॒जाऽप॑तिः। प्र॒जया॑ स॒ꣳर॒रा॒ण इति॑ सम्ऽररा॒णः। त्रीणि॑। ज्योती॑षि। स॒च॒ते॒। सः। षो॒ड॒शी ॥५ ॥


    स्वर रहित मन्त्र

    यस्माज्जातन्न पुरा किञ्चनैव यऽआबभूव भुवनानि विश्वा । प्रजापतिः प्रजया सँरराणस्त्रीणि ज्योतीँषि सचते स ऐडशी ॥


    स्वर रहित पद पाठ

    यस्मात्। जातम्। न। पुरा। किम्। चन। एव। यः। आबभूवेत्याऽऽ बभूव। भुवनानि। विश्वा॥ प्रजाऽपतिरिति प्रजाऽपतिः। प्रजया सꣳरराण इति सम्ऽरराणः। त्रीणि। ज्योतीषि। सचते। सः। षोडशी॥५॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 5
    Acknowledgment

    मन्त्रार्थ -
    (किञ्च जातं यस्मात् पुरा न-एव) कुछ भी उत्पन्न वस्तु जिससे पूर्व नहीं (यः-विश्वा भुवनानि-आबभूव) जो सारे-लोक लोकान्तरों को छाया हुआ है (प्रजापतिः प्रजया संरराण: त्रीणि ज्योतींषि सचते) प्रजायमान उत्पन्न हुई वस्तुमात्र का पालक या स्वामी परमात्मा उत्पन्न सृष्टि के साथ संसक्त संयुक्त हुआ तीन ज्योतियों को समवेत होता है उनमें प्राप्त होता है (सः-षोडशी) वह विश्व के अङ्गभूत, प्रश्नोपनिषद् में कही प्राण, श्रद्धा, आकाश, वायु आदि सोलह कलाओं वाला है या छान्दोग्योपनिषद में कही पूर्व दिशा आदि कलाओं से युक्त चार पादों-की सोलह कलाओं वाला है ॥५॥

    विशेष - ऋषिः-स्वयम्भु ब्रह्म १-१२ । मेधाकामः १३-१५ । श्रीकामः १६ ।। देवताः-परमात्मा १-२, ६-८ १०, १२, १४। हिरण्यगर्भः परमात्मा ३ । आत्मा ४ । परमेश्वरः ५ । विद्वान् । इन्द्रः १३ । परमेश्वर विद्वांसौ १५ । विद्वद्राजानौ १६ ॥

    इस भाष्य को एडिट करें
    Top