Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 7
    ऋषिः - स्वयम्भु ब्रह्म ऋषिः देवता - परमात्मा देवता छन्दः - निचृच्छक्वरी स्वरः - धैवतः
    0

    यं क्रन्द॑सी॒ऽ अव॑सा तस्तभा॒नेऽ अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने। यत्राधि॒ सूर॒ऽ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम। आपो॑ ह॒ यद् बृ॑ह॒तीर्यश्चि॒दापः॑॥७॥

    स्वर सहित पद पाठ

    यम्। क्रन्द॑सी॒ऽइति क्रन्द॑सी। अव॑सा। त॒स्त॒भा॒ने इति॑ तस्तऽभा॒ने। अ॒भि। ऐक्षे॑ताम्। मन॑सा। रेज॑माने॒ऽइति॒ रेज॑माने ॥ यत्र॑। अधि॑। सूरः॑। उदि॑त॒ इत्युत्ऽइ॑तः। वि॒भाती॑ति वि॒ऽभाति॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। आपः॑। ह॒। यत्। बृ॒ह॒तीः। यः। चि॒त्। आपः॑ ॥७ ॥


    स्वर रहित मन्त्र

    यङ्क्रन्दसीऽअवसा तस्तभानेऽअभ्ऐक्षेताम्मनसा रेजमाने । यत्राधि सूरऽउदितो विभाति कस्मै देवाय हविषा विधेम । आपो ह यद्बृहतीर्यश्चिदापः॥ गलित मन्त्रः आपो ह यद्बृहतीर्विश्वमायन्गर्भन्दधाना जनयन्तीरग्निम् । ततो देवानाँ समवर्ततासुरेकः कस्मै देवाय हविषा विधेम॥ यश्चिदापो महिना पर्यपश्यद्दक्षन्दधाना जनयन्तीर्यज्ञम् । यो देवेष्वधि देवऽएकऽआसीत्कस्मै देवाय हविषा विधेम॥


    स्वर रहित पद पाठ

    यम्। क्रन्दसीऽइति क्रन्दसी। अवसा। तस्तभाने इति तस्तऽभाने। अभि। ऐक्षेताम्। मनसा। रेजमानेऽइति रेजमाने॥ यत्र। अधि। सूरः। उदित इत्युत्ऽइतः। विभातीति विऽभाति। कस्मै। देवाय। हविषा। विधेम। आपः। ह। यत्। बृहतीः। यः। चित्। आपः॥७॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 7
    Acknowledgment

    मन्त्रार्थ -
    (क्रन्दसी) रोदसी द्यावा पृथिवी (तस्तभाने) उस परमात्मा से रोके या ताने (वसा) रक्षण के हेतु (रेजमाने) काम्पते हुए (मनसा) मन से मान के अन्दर ही अन्दर (यम्-अभ्यैक्षेताम्) जिसको देखते हैं 'यह वर्णन काव्य भाषा का है । अथवा 'विभक्ति व्यत्यय से' (यम्) जिसने (वसा) स्वरक्षण शक्ति से (क्रन्दसी) द्यावा पृथिवी को (मनसा) मनन शक्ति से (अभ्यैक्षेतां) 'अभ्यैक्ष्येताम्' देखे हैं (यत्र-अधि) जिसके आधार पर (सूर:-उदितः) सूर्य उदय हुआ हुआ (विभाति) चमकता है (कस्मै देवाय हविषा विधेम) उस प्रजापति सुखस्वरूप परमात्मा के लिए प्रेम श्रद्धा नम्रता भेंट प्रदान करें (बृहती:-आप:-ह-यत्) मदती जल धाराएं जिस ब्रह्म को आश्रय बनाती हैं और (यः आपः) जो जलधारा को प्राप्त होता है । 'द्वितीयार्थे प्रथमा' ॥७॥

    विशेष - ऋषिः-स्वयम्भु ब्रह्म १-१२ । मेधाकामः १३-१५ । श्रीकामः १६ ।। देवताः-परमात्मा १-२, ६-८ १०, १२, १४। हिरण्यगर्भः परमात्मा ३ । आत्मा ४ । परमेश्वरः ५ । विद्वान् । इन्द्रः १३ । परमेश्वर विद्वांसौ १५ । विद्वद्राजानौ १६ ॥

    इस भाष्य को एडिट करें
    Top