Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 2
    ऋषिः - स्वयम्भु ब्रह्म ऋषिः देवता - परमात्मा देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    0

    सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑।नैन॑मू॒र्द्ध्वं न ति॒र्य्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत्॥२॥

    स्वर सहित पद पाठ

    सर्वे॑। नि॒मे॒षा इति॑ निऽमे॒षाः। ज॒ज्ञि॒रे॒। वि॒द्युत॒ इति॑ वि॒ऽद्युतः॑। पुरु॑षात्। अधि॑। न। ए॒न॒म्। ऊर्द्ध्वम्। न। ति॒र्य्यञ्च॑म्। न। मध्ये॑। परि॑। ज॒ग्र॒भ॒त् ॥२ ॥


    स्वर रहित मन्त्र

    सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । नैनमूर्ध्वन्न तिर्यञ्चन्न मध्ये परिजग्रभत् ॥


    स्वर रहित पद पाठ

    सर्वे। निमेषा इति निऽमेषाः। जज्ञिरे। विद्युत इति विऽद्युतः। पुरुषात्। अधि। न। एनम्। ऊर्द्ध्वम्। न। तिर्य्यञ्चम्। न। मध्ये। परि। जग्रभत्॥२॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 2
    Acknowledgment

    मन्त्रार्थ -
    (सर्वे निमेषाः) सब ही निरन्तर गति करने वाले क्षण मुहूर्त्त घडी प्रहर दिन रात पक्ष मास ऋतु अयन संवत्सर, ग्रह नक्षत्र वायु किरण आदि (विद्यतः पुरुषात् अधि जज्ञिरे) विशेषतः द्योतमान पुरुष सर्वत्र पूर्ण परमात्मा से उत्पन्न हुए उसके अधीन गति करते हैं (एनं न-ऊर्ध्वं न तिर्यचं न मध्ये परि जग्रभत्) इस विद्युत् पुरुष-स्थूल पुरुष पूर्ण परमात्मा को न ऊर्ध्व भाव से न तिरछे न मध्य में होने वाले मध्यम भाव से कोई भी निरन्तर गति करने वाला सर्व भाव से ग्रहण कर सकता है, उसकी सीमा नहीं पासकता है उस असीम में एकदेशी बनकर ही गति करता है ॥२॥

    विशेष - ऋषिः-स्वयम्भु ब्रह्म १-१२ । मेधाकामः १३-१५ । श्रीकामः १६ ।। देवताः-परमात्मा १-२, ६-८ १०, १२, १४। हिरण्यगर्भः परमात्मा ३ । आत्मा ४ । परमेश्वरः ५ । विद्वान् । इन्द्रः १३ । परमेश्वर विद्वांसौ १५ । विद्वद्राजानौ १६ ॥

    इस भाष्य को एडिट करें
    Top