Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 48
    ऋषिः - भारद्वाज ऋषिः देवता - वीरा देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    10

    सु॒प॒र्णं व॑स्ते मृ॒गोऽअ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता। यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्माभ्य॒मिष॑वः॒ शर्म॑ यꣳसन्॥४८॥

    स्वर सहित पद पाठ

    सु॒प॒र्णमिति॑ सुऽप॒र्णम्। व॒स्ते॒। मृ॒गः। अ॒स्याः॒। दन्तः॑। गोभिः॑। सन्न॒द्धेति सम्ऽन॑द्धा। प॒त॒ति॒। प्रसू॒तेति॒ प्रऽसू॑ता। यत्र॒। नरः॑। सम्। च॒। वि। च॒। द्रव॑न्ति। तत्र॑। अ॒स्मभ्य॑म्। इष॑वः। शर्म॑। य॒ꣳस॒न् ॥४८ ॥


    स्वर रहित मन्त्र

    सुपर्णँ वस्ते मृगोऽअस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता । यत्रा नरः सञ्च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यँसन् ॥


    स्वर रहित पद पाठ

    सुपर्णमिति सुऽपर्णम्। वस्ते। मृगः। अस्याः। दन्तः। गोभिः। सन्नद्धेति सम्ऽनद्धा। पतति। प्रसूतेति प्रऽसूता। यत्र। नरः। सम्। च। वि। च। द्रवन्ति। तत्र। अस्मभ्यम्। इषवः। शर्म। यꣳसन्॥४८॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 48
    Acknowledgment

    अन्वयः - हे वीरा! यत्र सेनायां नरो नायकाः स्युर्या सुपर्णं वस्ते यत्र गोभिस्सह दन्तो मृग इव इषवो धावन्ति, या सन्नद्धा प्रसूता पतति इतस्ततश्चास्य वीराः संद्रवन्ति वि द्रवन्ति च तत्रास्मभ्यं भवन्तः शर्म यंसन्॥४८॥

    पदार्थः -
    (सुपर्णम्) शोभनानि पर्णानि पालनानि पूरणानि यस्य तं रथादिकम् (वस्ते) धरति (मृगः) यो मार्ष्टि कस्तूर्या सः (अस्याः) (दन्तः) दाम्यते जनै सः (गोभिः) धेनुभिस्सह (सन्नद्धा) सम्यग्बद्धा (पतति) (प्रसूता) प्रेरिता सती (यत्र) यस्याम्। अत्र ऋचि तुनु॰ [अ॰६.३.१३३] इति दीर्घः। (नरः) नायकाः (सम्) सम्यक् (च) (वि) विशेषेण (च) (द्रवन्ति) गच्छन्ति (तत्र) (अस्मभ्यम्) (इषवः) बाणाद्याः शस्त्रविशेषाः (शर्म) सुखम् (यंसन्) यच्छन्तु ददतु॥४८॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजपुरुषाः! युष्माभिः शत्रुभिरप्रधर्षिणी हृष्टा पुष्टा सेना संपादनीया तस्यां सुपरीक्षिता योद्धारोऽध्यक्षाश्च रक्षणीयास्तैः शस्त्रास्त्रप्रक्षेपणेषु कुशलैर्जनैर्विजयः प्राप्तव्यः॥४८॥

    इस भाष्य को एडिट करें
    Top