Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 39
    ऋषिः - सिन्धुद्वीप ऋषिः देवता - वायुर्देवता छन्दः - विराट् स्वरः - धैवतः
    6

    सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम्। यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म्॥३९॥

    स्वर सहित पद पाठ

    सम्। ते॒। वा॒युः। मा॒त॒रिश्वा॑। द॒धा॒तु॒। उ॒त्ता॒नायाः॑। हृद॑यम्। यत्। विक॑स्त॒मिति॒ विऽक॑स्तम्। यः। दे॒वाना॑म्। चर॑सि। प्रा॒णथे॑न। कस्मै॑। दे॒व॒। वष॑ट्। अ॒स्तु॒। तुभ्य॑म् ॥३९ ॥


    स्वर रहित मन्त्र

    सन्ते वायुर्मातरिश्वा दधातूत्तानाया हृदयँयद्विकस्तम् । यो देवानाञ्चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् ॥


    स्वर रहित पद पाठ

    सम्। ते। वायुः। मातरिश्वा। दधातु। उत्तानायाः। हृदयम्। यत्। विकस्तमिति विऽकस्तम्। यः। देवानाम्। चरसि। प्राणथेन। कस्मै। देव। वषट्। अस्तु। तुभ्यम्॥३९॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 39
    Acknowledgment

    Meaning -
    O wife, the embodiment of fine qualities, may the air blowing in the mid-region, purified through yajna, strengthen thy well trained heart. O learned husband, giver of comforts, thou hast got a heart disciplined by the wise through the pleasant exercises of breath, may I bring thee, the source of happiness, reverence, glory, strength and well-being.

    इस भाष्य को एडिट करें
    Top