Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 14
    ऋषिः - हैमवर्चिर्ऋषिः देवता - आतिथ्यादयो लिङ्गोक्ता देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहुः॑। रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्रीः॒ सुरासु॑ता॥१४॥

    स्वर सहित पद पाठ

    आ॒ति॒थ्य॒रू॒पमित्या॑तिथ्यऽरू॒पम्। मास॑रम्। म॒हा॒वी॒रस्येति॑ महाऽवी॒रस्य॑। न॒ग्नहुः॑। रू॒पम्। उ॒प॒सदा॒मित्यु॑प॒ऽसदा॑म्। ए॒तत्। ति॒स्रः। रात्रीः॑। सुरा॑। आसु॒तेत्याऽसु॑ता ॥१४ ॥


    स्वर रहित मन्त्र

    आतिथ्यरूपम्मासरम्महावीरस्य नग्नहुः । रूपमुपसदामेतत्तिस्रो रात्रीः सुरासुता ॥


    स्वर रहित पद पाठ

    आतिथ्यरूपमित्यातिथ्यऽरूपम्। मासरम्। महावीरस्येति महाऽवीरस्य। नग्नहुः। रूपम्। उपसदामित्युपऽसदाम्। एतत्। तिस्रः। रात्रीः। सुरा। आसुतेत्याऽसुता॥१४॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 14
    Acknowledgment

    Meaning -
    Monthly presents to guests are the sign of hospitality. Clothing the naked is the symbol of a great warrior. The offer of medicinal elixir is the sign of honouring the guests.

    इस भाष्य को एडिट करें
    Top