Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 24
    ऋषिः - हैमवर्चिर्ऋषिः देवता - विद्वान् देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    4

    आ श्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वोऽअनु॑रूपः। यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः॥२४॥

    स्वर सहित पद पाठ

    आ। श्रा॒व॒य॒ इति॑। स्तो॒त्रियाः॑। प्र॒त्या॒श्रा॒व इति॑ प्रतिऽआश्रा॒वः। अनु॑रूप॒ इत्यनु॑ऽरूपः। यजा॒इति॑। धा॒य्या॒रू॒पमिति॑ धाय्याऽरू॒पम्। प्र॒गा॒था इति॑ प्रऽगा॒थाः। ये॒य॒जा॒म॒हा इति॑ येऽयजाम॒हाः ॥२४ ॥


    स्वर रहित मन्त्र

    आ श्रावयेति स्तोत्रियाः प्रत्याश्रावोऽअनुरूपः । यजेति धय्यारूपम्प्रगाथा येयजामहाः ॥


    स्वर रहित पद पाठ

    आ। श्रावय इति। स्तोत्रियाः। प्रत्याश्राव इति प्रतिऽआश्रावः। अनुरूप इत्यनुऽरूपः। यजाइति। धाय्यारूपमिति धाय्याऽरूपम्। प्रगाथा इति प्रऽगाथाः। येयजामहा इति येऽयजामहाः॥२४॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 24
    Acknowledgment

    Meaning -
    The students who are seekers after knowledge, should request the preceptor to instruct them in all branches of knowledge. The knowledge imparted to the pupils should be in consonance with their capacity, Pray grant is the sign of receiving and assimilating knowledge. We, the performers of sacrifice are fit to sing praises.

    इस भाष्य को एडिट करें
    Top