Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 14
    ऋषिः - अग्निर्ऋषिः देवता - वह्निर्देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    9

    अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा। अ॒ग्नि स्रुचो॑ऽ अध्व॒रेषु॑ प्र॒यत्सु॑॥१४॥

    स्वर सहित पद पाठ

    अच्छ॑। अ॒यम्। ए॒ति॒। शव॑सा। घृ॒तेन॑। ई॒डा॒नः। वह्निः। नम॑सा। अ॒ग्निम्। स्रुचः॑। अ॒ध्व॒रेषु॑। प्र॒यत्स्विति॑ प्र॒यत्ऽसु॑ ॥१४ ॥


    स्वर रहित मन्त्र

    अच्छायमेति शवसा घृतेनेडानो वह्निर्नमसा । अग्निँ स्रुचो अध्वरेषु प्रयत्सु ॥


    स्वर रहित पद पाठ

    अच्छ। अयम्। एति। शवसा। घृतेन। ईडानः। वह्निः। नमसा। अग्निम्। स्रुचः। अध्वरेषु। प्रयत्स्विति प्रयत्ऽसु॥१४॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 14
    Acknowledgment

    Meaning -
    This extolling learned person, the carrier of knowledge, in non-violent sacrifices attainable through exertion, nicely procures ladles and fire accompanied by corn, water and power.

    इस भाष्य को एडिट करें
    Top