Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 30
    ऋषिः - पुरुमीढ ऋषिः देवता - वायुर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    4

    वायो॑ शु॒क्रोऽ अ॑यामि ते॒ मध्वो॒ऽअग्रं॒ दिवि॑ष्टिषु। आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता॥३०॥

    स्वर सहित पद पाठ

    वायो॒ऽइति॒ वायो॑। शु॒क्रः। अ॒या॒मि॒। ते॒। मध्वः॑। अग्र॑म्। दिवि॑ष्टिषु। आ। या॒हि॒। सोम॑ऽपीतय॒ इति॒ सोम॑पीतये। स्पा॒र्हः। दे॒व॒। नि॒युत्व॑ता ॥३० ॥


    स्वर रहित मन्त्र

    वायो शुक्रोऽअयामि ते मध्वोऽअग्रंदिविष्टिषु । आ याहि सोमपीतये स्पार्हा देव नियुत्वता ॥


    स्वर रहित पद पाठ

    वायोऽइति वायो। शुक्रः। अयामि। ते। मध्वः। अग्रम्। दिविष्टिषु। आ। याहि। सोमऽपीतय इति सोमपीतये। स्पार्हः। देव। नियुत्वता॥३०॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 30
    Acknowledgment

    Meaning -
    O learned person, powerful like the air, purifier art thou. I imbibe the excellent essence of thy speech in the assemblies of the learned. O well merited scholar, the scion of a lovely father, come thou with grand glory, to drink the Soma juice.

    इस भाष्य को एडिट करें
    Top