Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 31
    ऋषिः - अजमीढ ऋषिः देवता - वायुर्देवता छन्दः - गायत्री स्वरः - षड्जः
    4

    वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम्।शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑॥३१॥

    स्वर सहित पद पाठ

    वा॒युः। अ॒ग्रे॒गाऽइत्य॑ग्रे॒ऽगाः। य॒ज्ञ॒प्रीरिति॑ यज्ञ॒ऽप्रीः। सा॒कम्। ग॒न्। मन॑सा। य॒ज्ञम्। शि॒वः। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। शि॒वाभिः॑ ॥३१ ॥


    स्वर रहित मन्त्र

    वायुरग्रेगा यज्ञप्रीः साकङ्गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः ॥


    स्वर रहित पद पाठ

    वायुः। अग्रेगाऽइत्यग्रेऽगाः। यज्ञप्रीरिति यज्ञऽप्रीः। साकम्। गन्। मनसा। यज्ञम्। शिवः। नियुद्भिरिति नियुत्ऽभिः। शिवाभिः॥३१॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 31
    Acknowledgment

    Meaning -
    O learned person, just as air, with definite propitious motions, comes to the sacrifice, so with noble intentions, as a leader, and nice performer of the yajna, come thou to the yajnashala with a concentrated mind.

    इस भाष्य को एडिट करें
    Top