Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 4
    ऋषिः - गोतम ऋषिः देवता - मघवा देवता छन्दः - आर्षी उष्णिक् स्वरः - ऋषभः
    6

    उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म्। उ॒रु॒ष्य राय॒ऽएषो॑ यजस्व॥४॥

    स्वर सहित पद पाठ

    उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒न्तः। य॒च्छ॒। म॒घ॒व॒न्निति॑ मघऽवन्। पा॒हि॒। सोम॑म्। उ॒रु॒ष्य। रायः॑। आ। इषः॑। य॒ज॒स्व॒ ॥४॥


    स्वर रहित मन्त्र

    उपयामगृहीतो स्यन्तर्यच्छ मघवन्पाहि सोमम् । उरुष्य राय एषो यजस्व ॥


    स्वर रहित पद पाठ

    उपयामगृहीत इत्युपयामऽगृहीतः। असि। अन्तः। यच्छ। मघवन्निति मघऽवन्। पाहि। सोमम्। उरुष्य। रायः। आ। इषः। यजस्व॥४॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 4
    Acknowledgment

    Meaning -
    O aspirant after yoga, thou art the master of yamas and niyamas. Control thou the internal vital breaths, mind and organs. O rich lord, guard the supremacy emanating from yoga. Remove through the power of yoga all ills arising from ignorance, whereby thou mayest obtain supernatural power and the fulfilment of desires.

    इस भाष्य को एडिट करें
    Top