Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 31
    ऋषिः - गोतम ऋषिः देवता - वरुणो देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    2

    त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भऽ इष्ट॑कानाम्। पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः॥३१॥

    स्वर सहित पद पाठ

    त्रीन्। स॒मु॒द्रान्। सम्। अ॒सृ॒प॒त्। स्व॒र्गानिति॑ स्वः॒ऽगान्। अ॒पाम्। पतिः॑। वृ॒ष॒भः। इष्ट॑कानाम्। पुरी॑षम्। वसा॑नः। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। लो॒के। तत्र॑। ग॒च्छ॒। यत्र॑। पूर्वे॒। परे॑ता॒ इति परा॑ऽइताः ॥३१ ॥


    स्वर रहित मन्त्र

    त्रीन्त्समुद्रान्त्समसृपत्स्वर्गानपाम्पतिर्वृषभऽइष्टकानाम् । पुरीषँवसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥


    स्वर रहित पद पाठ

    त्रीन्। समुद्रान्। सम्। असृपत्। स्वर्गानिति स्वःऽगान्। अपाम्। पतिः। वृषभः। इष्टकानाम्। पुरीषम्। वसानः। सुकृतस्येति सुऽकृतस्य। लोके। तत्र। गच्छ। यत्र। पूर्वे। परेता इति पराऽइताः॥३१॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 31
    Acknowledgment

    Meaning -
    The master controller of pranic energies of life, through karma, crosses the three oceans of time and space leading to the paradisal abode of the blessed in the sphere of the sun. Abiding with the Spirit of the universe he/she brightens up the earth and showers it with all the objects of sweetness and desire Man/Woman on earth, go thither to the region of the blessed where your noble ancestors have gone. (And that is the spring of the life of supernal joy. ).

    इस भाष्य को एडिट करें
    Top