Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 15
    ऋषिः - त्रिशिरा ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    8

    भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्द्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्॥१५॥

    स्वर सहित पद पाठ

    भुवः॑। य॒ज्ञस्य॑। रज॑सः। च॒। ने॒ता। यत्र॑। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। सच॑से। शि॒वाभिः॑। दि॒वि। मू॒र्द्धान॑म्। द॒धि॒षे॒। स्व॒र्षाम्। स्वः॒सामिति॑ स्वः॒ऽसाम्। जि॒ह्वाम्। अ॒ग्ने॒। च॒कृ॒षे॒। ह॒व्य॒वाह॒मिति॑ हव्य॒ऽवाह॑म् ॥१५ ॥


    स्वर रहित मन्त्र

    भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानन्दधिषे स्वर्षाञ्जिह्वामग्ने चक्रिषे हव्यवाहम् ॥


    स्वर रहित पद पाठ

    भुवः। यज्ञस्य। रजसः। च। नेता। यत्र। नियुद्भिरिति नियुत्ऽभिः। सचसे। शिवाभिः। दिवि। मूर्द्धानम्। दधिषे। स्वर्षाम्। स्वःसामिति स्वःऽसाम्। जिह्वाम्। अग्ने। चकृषे। हव्यवाहमिति हव्यऽवाहम्॥१५॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 15
    Acknowledgment

    Meaning -
    Agni is the leader and mover of the earth and its life, of the motions of wind and energy in the middle sphere, and of the cosmic yajna of creation. And there everywhere it is one with the blissful dynamics of existence. As it sends up its flames of fire bearing the light and fragrance of yajna, it holds its head high and wields the light of the sun in heaven. (Similarly, O king, be the leader of the nation’s life on earth and the dignity and dynamics of the polity. Be the path-maker of the policies of peace, justice and happiness and hold your head high with words of enlightenment, creativity and joy for the people. )

    इस भाष्य को एडिट करें
    Top