Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 34
    ऋषिः - गोतम ऋषिः देवता - जातवेदाः देवताः छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    2

    ध्रु॒वासि॑ ध॒रुणे॒तो ज॑ज्ञे प्र॒थ॒ममे॒भ्यो योनि॑भ्यो॒ऽ अधि॑ जा॒तवे॑दाः। स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्॥३४॥

    स्वर सहित पद पाठ

    ध्रु॒वा। अ॒सि॒। ध॒रुणा॑। इ॒तः। ज॒ज्ञे॒। प्र॒थ॒मम्। ए॒भ्यः। योनि॑भ्य॒ इति॒ योनि॑ऽभ्यः। अधि॑। जा॒तवे॑दा॒ इति॑ जा॒तवे॑दाः। सः। गा॒य॒त्र्या। त्रि॒ष्टुभा॑। त्रि॒स्तुभेति॑ त्रि॒ऽस्तुभा॑। अ॒नु॒ष्टुभा॑। अ॒नु॒स्तुभेत्य॑नु॒ऽस्तुभा॑। च॒। दे॒वेभ्यः॑। ह॒व्यम्। व॒ह॒तु॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन् ॥३४ ॥


    स्वर रहित मन्त्र

    धु्रवासि धरुणेतो जज्ञे प्रथममेभ्यो योनिभ्यो अधि जातवेदः । स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यँवहतु प्रजानन् ॥


    स्वर रहित पद पाठ

    ध्रुवा। असि। धरुणा। इतः। जज्ञे। प्रथमम्। एभ्यः। योनिभ्य इति योनिऽभ्यः। अधि। जातवेदा इति जातवेदाः। सः। गायत्र्या। त्रिष्टुभा। त्रिस्तुभेति त्रिऽस्तुभा। अनुष्टुभा। अनुस्तुभेत्यनुऽस्तुभा। च। देवेभ्यः। हव्यम्। वहतु। प्रजानन्निति प्रऽजानन्॥३४॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 34
    Acknowledgment

    Meaning -
    Mother of the universe, Prakriti, firm and inviolable power, bearer of the world’s forms in existence as you are, it was through your oceanic womb that Agni, the omniscient creative consciousness first manifested Itself. And He, knowing and manifesting through everything born, moved the materials of the cosmic yajna to the evolutionary powers of nature and communicated the cosmic knowledge through gayatri, trishtup and anushtup verses to the visionary sages. (In the context of the home, grihastha, the wife is the Prakriti-like centre-hold of the organisation and the mother of the familial creation. The husband is agni, jataveda, father and yajamana of the home-yajna. )

    इस भाष्य को एडिट करें
    Top