Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 26
    ऋषिः - सविता ऋषिः देवता - क्षत्रपतिर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    4

    अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः। स॒हस्र॑वीर्य्यासि॒ सा मा॑ जिन्व॥२६॥

    स्वर सहित पद पाठ

    अषा॑ढा। अ॒सि॒। सह॑माना। सह॑स्व। अरा॑तीः। सह॑स्व। पृ॒त॒ना॒य॒त इति॑ पृतनाऽय॒तः। स॒हस्र॑वी॒र्य्येति॑ स॒हस्र॑ऽवीर्य्या। अ॒सि॒। सा। मा॒। जि॒न्व॒ ॥२६ ॥


    स्वर रहित मन्त्र

    अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः । सहस्रवीर्यासि सा मा जिन्व ॥


    स्वर रहित पद पाठ

    अषाढा। असि। सहमाना। सहस्व। अरातीः। सहस्व। पृतनायत इति पृतनाऽयतः। सहस्रवीर्य्येति सहस्रऽवीर्य्या। असि। सा। मा। जिन्व॥२६॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 26
    Acknowledgment

    Meaning -
    Ruling power, Shakti, you are tolerant, challenging and invincible. Challenge the mean, the ungenerous and the destructive forces. Face, fight and defeat those who are bent upon violence. You have the strength and prowess of a thousand powers. Be good to me, be good and gracious to all.

    इस भाष्य को एडिट करें
    Top