Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 35
    ऋषिः - देवा ऋषयः देवता - रसविद्याविद्विद्वान् देवता छन्दः - विराडार्ष्यनुष्टुप् स्वरः - गान्धारः
    9

    सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः। सो॒ऽहं वाज॑ꣳ सनेयमग्ने॥३५॥

    स्वर सहित पद पाठ

    सम्। मा। सृ॒जा॒मि॒। पय॑सा। पृ॒थि॒व्याः। सम्। मा। सृ॒जा॒मि। अ॒द्भिरित्य॒त्ऽभिः। ओष॑धीभिः। सः। अ॒हम्। वाज॑म्। स॒ने॒य॒म्। अ॒ग्ने॒ ॥३५ ॥


    स्वर रहित मन्त्र

    सम्मा सृजामि पयसा पृथिव्याः सम्मा सृजाम्यद्भिरोषधीभिः । सो हँवाजँ सनेयमग्ने ॥


    स्वर रहित पद पाठ

    सम्। मा। सृजामि। पयसा। पृथिव्याः। सम्। मा। सृजामि। अद्भिरित्यत्ऽभिः। ओषधीभिः। सः। अहम्। वाजम्। सनेयम्। अग्ने॥३५॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 35
    Acknowledgment

    Meaning -
    Agni, I invigorate and enrich myself with the milk and juices of the earth. I invigorate and enrich myself with the waters and herbs of the earth. So I invigorate and enrich myself with food and energy.

    इस भाष्य को एडिट करें
    Top